रक्तफला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफला, स्त्री, (रक्तं पक्वदशायां लोहितवर्णं फलमस्याः ।) विम्बिका । इत्यमरः । २ । ४ । १३९ ॥ (अस्याः पर्य्यायो यथा, -- “तुष्टी रक्तफला विम्बी तुण्डिकेरी च विम्बिका ॥” इति वैद्यकरत्नमालायाम् ॥) स्वर्णवल्ली । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, -- “स्वर्णवल्ली रक्तफला काकायुः काकवल्लरी ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफला स्त्री।

तुण्डिकेरी

समानार्थक:तुण्डिकेरी,रक्तफला,बिम्बिका,पीलुपर्णी

2।4।139।1।2

तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि। बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफला/ रक्त--फला f. Momordica Monadelpha L.

"https://sa.wiktionary.org/w/index.php?title=रक्तफला&oldid=388011" इत्यस्माद् प्रतिप्राप्तम्