छगलाङ्घ्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलाङ्घ्री, स्त्री, (छगलवदङ्घ्रिर्मूलमस्याः । ततो ङीष् ।) छगलान्त्री । इत्यमरटीकायां रमा- नाथः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलाङ्घ्री¦ f. (-ङ्घ्री) A kind of convolvulus, (C. pes-capræ:) see छगला। E. छगल a goat, and अङ्घ्री a foot; also छगलान्त्री, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलाङ्घ्री/ छगला v.l. for ला-न्त्रीL. Sch.

"https://sa.wiktionary.org/w/index.php?title=छगलाङ्घ्री&oldid=371967" इत्यस्माद् प्रतिप्राप्तम्