गजकन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्दः, पुं, (गज इव स्थूलः गजस्य दन्त इव वा कन्दो यस्य ।) हस्तिकन्दः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्द¦ पु॰ गजो गजदन्त इव कन्दोऽस्य। (हातिकां दा) हस्तिकन्दे वृक्षे राजनि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्द¦ m. (-न्दः) A large esculent root, a sort of arum. E. गज, and कन्द root.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्द/ गज--कन्द m. (= हस्ति-क्)a kind of bulbous plant L.

"https://sa.wiktionary.org/w/index.php?title=गजकन्द&oldid=498686" इत्यस्माद् प्रतिप्राप्तम्