ऋज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज् [ṛj], 1 Ā. (अर्जते, आर्जिष्ट, अर्जितुम्, ऋजित) I.

To go.

To obtain, acquire.

To stand or be firm.

To be healthy or strong. -II. 1 P. To acquire, earn; cf. अर्ज्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज् cl.1 P. A1. अर्जति, -ते, आनृजे, अर्जिता, अर्जिष्यते, आर्जिष्ट, to go; to stand or be firm; to obtain , acquire; to be strong or healthy: Caus. अर्जयति, to obtain , get , acquire Dha1tup. vi , 16 ; ([See. अर्ज्, p. 90 , col. 1.])

"https://sa.wiktionary.org/w/index.php?title=ऋज्&oldid=493768" इत्यस्माद् प्रतिप्राप्तम्