वक्रगति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रगति/ वक्र--गति mfn. =prec. BhP.

वक्रगति/ वक्र--गति mfn. = -गामिन्Hariv.

वक्रगति/ वक्र--गति f. crooked or winding course , apparent retrograde motion or retrogression (said of the course of a planet) Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=वक्रगति&oldid=504050" इत्यस्माद् प्रतिप्राप्तम्