ओज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज त्क, बले । तेजसि । इति कविकल्पद्रमः ॥ (अदन्तचुरां-परं-अकं-सेट् ।) मा भवान् ओजि- जत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज¦ बले अद॰ चुरा॰ उभ॰ अक॰ सेट्। ओजय--ति--तेऔजिजत् त ओजयाम् बमूव आस चकार चक्रे। ओजितः

ओज¦ पु॰ ओज--अच्।
“ओजोऽथ युग्मं विषमः समश्च”। ज्या॰ त॰ उक्ते मेषादीनां द्वादशानां मध्ये

१ अयुग्मेविषमे राशौ यथा

१ ,

३ ,

५ ,

७ ,

९ ,

११ , अङ्कैर्बोधिता मेष-मिथुनसिंहतुलाधनुःकुम्भाः ओजराशयः
“ओजे रवीन्द्वोःसमैन्दुरव्योः” नील॰ ता॰। ओजस् शब्दोऽप्यत्र न॰।
“कुजार्किगुरुसौम्यानां भागाः शुक्रस्य च क्रमात्। पञ्च-पञ्चाष्टसप्तेषु ज्ञेयमोजस्मु राशिषु” ज्यो॰ त॰ अत्र ओजेषुराशिषु इत्येव क्वचित्पाठः।

२ अयुग्ममात्रे (विजोड)च
“भत्रयगोजगतं गुरुणा चेत्”
“ओजे तपरौ जरौगुरुश्चेत्” इत्यादौ अयुग्मपादे प्रयोगात्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज¦ (त) r. 1st. cl. (ओजति)
1. To live, to have the vital faculties and organs.
2. To be strong or able.

ओज¦ m. (-जः) See the following.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज [ōja], a. Odd, uneven. -जम् = ओजस् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज mfn. odd (as the first , third , fifth , etc. in a series) RPra1t. Su1ryas. VarBr2S.

ओज m. N. of a son of कृष्णBhP.

ओज m. = ओजस्L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and माद्री. भा. X. ६१. १५.

"https://sa.wiktionary.org/w/index.php?title=ओज&oldid=494143" इत्यस्माद् प्रतिप्राप्तम्