औत्तराधर्य्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तराधर्य्य¦ न॰ उत्तरे च अधरे च तेषां भावः ष्यञ्। ऊर्द्ध्वनीचभावेन स्थितौ।
“संघे चानौत्तराधर्य्ये” पा॰

"https://sa.wiktionary.org/w/index.php?title=औत्तराधर्य्य&oldid=253832" इत्यस्माद् प्रतिप्राप्तम्