ढक्कारवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कारवा¦ स्त्री ढक्काया एव इव रवो यस्याः। तारिणोदे-व्याम्
“ढक्कारवा च ढक्कारी” तारसहस्रनाम।

"https://sa.wiktionary.org/w/index.php?title=ढक्कारवा&oldid=393091" इत्यस्माद् प्रतिप्राप्तम्