छदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदनम्, क्ली, (छदति आच्छादयतीति । छद + ल्युः ।) पत्रम् । पक्षः । (यथा, महाभारते । ३ । १५८ । ६९ । “विमलस्फाठिकाभानि पाण्डरच्छदनैर्द्बिजैः । कलहंसैरुपेतानि सारसाभिरुतानि च ॥” छद + भावे ल्युट् ।) पिधानम् । इति मेदिनी । ने, ६५ ॥ तमालपत्रम् । इति राजनिर्घण्टः ॥ तेजपात इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदन नपुं।

पत्रम्

समानार्थक:पत्र,पलाश,छदन,दल,पर्ण,छद

2।4।14।1।3

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

 : नूतनपत्रम्, हिङ्गुपत्रम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदन¦ न॰ छद--ल्युट्।

१ पत्रे,

२ पक्षे मेदिनिः (तेजपात)

३ त्वचे राजनि॰। भावे ल्युट्।

४ पिधाने न॰।
“विम-लस्फाटिकाभानि पाण्डरच्छदनानि” हरिवं॰

२३

९ अ॰।
“बिमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः” भा॰ व॰

१५

८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदन¦ n. (-नं)
1. A leaf.
2. A wing.
3. A covering, a sheathe, a scabbard.
4. Cassia. E. छद् to cover or hide, affix ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदन n. a cover , covering Hariv. 12671 R. ii , 56 , 32 ( ifc. f( आ). )

छदन n. See. मल्लिका-

छदन n. a sheath W.

छदन n. a wing MBh. iii , 11595

छदन n. a leaf. Sus3r.

छदन n. the leaf of Laurus Cassia L.

"https://sa.wiktionary.org/w/index.php?title=छदन&oldid=372371" इत्यस्माद् प्रतिप्राप्तम्