छत्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्वरः, पुं, (छदते अपवारयति वर्षोष्णादिक- मिति । छद अपवारणे + “छित्वरच्छत्वरेति ।” उणां । ३ । १ । इति ष्वरच् प्रत्ययेन साधुः ।) गृहम् । कुञ्जः । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्वर¦ पु॰ छद--ष्वरच् नि॰ दस्य तः।

१ गृहे

२ कुञ्जे च सि॰ कौ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्वर¦ m. (-रः)
1. A house, a dwelling.
2. A bower, an arbour. E. छद् to cover, ष्वरच् Unadi affix, and त substituted for द।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्वरः [chatvarḥ], 1 A house.

A bower, arbour.

"https://sa.wiktionary.org/w/index.php?title=छत्वर&oldid=372351" इत्यस्माद् प्रतिप्राप्तम्