ठक्कुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठक्कुरः, पुं, देवता । ठाकुर इति ख्यातः । यथा, “श्रीदामनामगोपालः श्रीमान् सुन्दरटक्कुरः ॥” इत्यनन्तसंहिता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठक्कुर¦ पु॰

१ देवपतिमायां,

२ द्विजोपाधिभेदे च। यथा गोविन्द-ठक्कुरः काव्यप्रदीपकर्त्ता।

३ देवतायाञ्च।
“सुदामा नामगोपालः श्रीमान् सुन्दरठक्वुरः” अनन्तसंहिता। इति वाचस्पत्ये ठकारादिशब्दार्थसङ्कलनम्।डकारो व्यञ्जनवर्णभेदः मूर्द्धन्यः अर्द्धमात्राकालोच्चार्य्यःटवगीर्यः। तस्योच्चारणे जिह्वामध्येन मुर्द्धस्थानस्य स्पर्श-आभ्यन्तरयत्नः। संवारनादघीषा अल्पप्राणश्च बाह्यप्र-यत्नाः। मातृकान्यासेऽस्य दक्षपादगुल्फे न्यस्यता। अस्य वाचकशब्दा यथा
“डः स्मृतिर्दारुका नन्दि-रूपिणी योगितीप्रियः। कौमारी शङ्करस्त्रासस्त्रिवक्त्रोव्यापकोध्वनिः। दुरूहो जटिली भीमा द्विजिह्वःपृथिवी सती। कोल्लगिरिः क्षमा शान्तिर्नाभिःस्वाती च लोचनम्” वर्णाभधानम्। तदधिष्ठा-तृदेवतारूपं यथा
“व्यानमस्य प्रवक्ष्यामि शृणु-ष्वावहिता मम। जवासिन्दूरसङ्काशां वराभयकराप-राम्। त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” इति वर्णो-द्धारतन्त्रम्। अस्य ध्येयरूपं यथा।
“डकारं चञ्चला-पाङ्गि! सदा त्रिगुणसंयुतम्। पञ्चदेवमयं वर्णं पञ्चप्राण-[Page3189-b+ 38] मयं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा। चतुर्ज्ञानमयं वर्णमात्मादितत्त्वसंयुतम्। पीतविद्यु-ल्लताकारं डकारं प्रणमाम्यहम्” इति कामधेनुतन्त्रम्। तस्य मात्रावृत्ते प्रथमोपन्यासे शोभा फलम्
“डः शोभांढो विशोभां भ्रमणमथ च णस्तस्तु खं थस्तु युद्धम्” वृ॰र॰ टी॰ धृतवाक्योक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठक्कुर¦ m. (-रः)
1. An idol, a deity, an object of reverence or worship.
2. An honorific title after the name of a distinguished person.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठक्कुरः [ṭhakkurḥ], 1 An idol, a deity.

An honorific title added to the name of a distinguished person; (e. g. गोविन्दठक्कुर the author of the Kāvyapradīpa the modern ठाकूर, टागोर etc.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठक्कुर m. a deity , object of reverence , man of rank , chief (the modern " Thakur , Tagore " added to names) , vii f. Dhu1rtas. i , 19/20

"https://sa.wiktionary.org/w/index.php?title=ठक्कुर&oldid=392305" इत्यस्माद् प्रतिप्राप्तम्