संक्लेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्लेदः [saṅklēdḥ], 1 Dampness, moisture.

The fluid secretion supposed to form in the first month after conception and which constitutes the rudiment of the foetus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्लेद/ सं-क्लेद mfn. excessive wetness or moisture , saturation with( comp. ) R. Hariv. etc.

संक्लेद/ सं-क्लेद mfn. moisture (supposed to be the first stage of putrefaction) Car.

संक्लेद/ सं-क्लेद mfn. a fluid secretion (supposed to form upon conception and become the rudiment of the fetus) Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=संक्लेद&oldid=365858" इत्यस्माद् प्रतिप्राप्तम्