औद्दालकि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालकि¦ पुंस्त्री उद्दालकस्यर्षेरपत्यस् इञ्। उद्दालका-पत्ये गौतमे ऋषौ स्त्रियां मनुष्यजातित्वात् ङीष। ततः[Page1573-a+ 38] यूनि फक्। औद्दालकायन तदीययुवापत्ये प्राच्यभरतेतु वह्वच्कत्वात् तस्य बहुषु लुक्। उद्दालकाः। तदीय-युवापत्यानि प्राच्यानि भारतानि वा

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालकि m. a descendant of उद्दालक, N. of several men TS. S3Br. Kat2hUp. MBh.

"https://sa.wiktionary.org/w/index.php?title=औद्दालकि&oldid=254150" इत्यस्माद् प्रतिप्राप्तम्