छत्त्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रकः, पुं, (छत्त्रमिव कायति इति । कै + कः ।) मत्स्यरङ्गपक्षी । इति शब्दचन्द्रिका ॥ अति- च्छत्त्रः । राङ्गा कुलेखाडा इति भाषा ॥ इति रत्नमाला ॥ ईश्वरगृहविशेषः । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रक¦ पु॰ छत्रमिव कायति कैक। (राङ्गाकुलेखाडा)

१ वृक्षे,

२ मत्स्यरङ्गे पक्षिणि च रत्नमालाः स्वार्थे क

३ छत्रे न॰।

४ ईश्वरगृहभेदे शब्दार्थचि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रक m. a parasol-shaped temple in honour of शिवL.

छत्त्रक m. a parasol-shaped bee-hive(See. छात्त्र्) W.

छत्त्रक m. Asteracantha longifolia L.

छत्त्रक m. a mushroom L.

छत्त्रक m. a kingfisher L.

छत्त्रक n. a parasol Hcat. i , 7 , 268

छत्त्रक n. a small parasol Ka1d. vi , 177

छत्त्रक n. a mushroom L.

छत्त्रक n. candied sugar Npr.

"https://sa.wiktionary.org/w/index.php?title=छत्त्रक&oldid=372053" इत्यस्माद् प्रतिप्राप्तम्