गङ्गिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गिका, स्त्री, (गङ्गा एव । स्वार्थे कन् ततः “अभाषितपुंस्काच्च ।” ७ । ३ । ४८ । इति पक्षे इत् ।) गङ्गा । इति मुग्धबोधम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गिका¦ f. (-का) The Ganges. E. गङ्गा, and कन् affix fem. from; also गङ्गका, and गङ्गाका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गिका f. id. ib.

"https://sa.wiktionary.org/w/index.php?title=गङ्गिका&oldid=498678" इत्यस्माद् प्रतिप्राप्तम्