विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष, मूद्ध न्यषकारः । स तु एकपञ्चाशद्वर्णान्तर्गत- सप्तचत्वारिंशद्वर्णः । चतुस्त्रिंशद्व्यञ्जनान्त- र्गतैकत्रिंशत्तमव्यञ्जनञ्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (यथा, शिक्षा- याम् । १७ । स्युर्मूर्द्धन्या ऋटुरसा दन्त्या लूतुलसाः स्मृताः ॥”) तत्पर्य्यायः । “षः श्वेतो १ वासुदेवश्च २ पीता ३ प्राज्ञा ४ विनायकः ५ । परमेष्ठी ६ वामबाहुः ७ श्रेष्ठो ८ गर्भविमोचनः ९ ॥ लम्बोदरो १० यमौजेशः ११ कामधुक् १२ कामधूमकः १३ । सुश्रीः १४ उश्ना १५ वृषो १६ लज्जा १७ मरुद्भक्ष्यः १८ प्रियः १९ शिवः २० ॥ सूर्य्यात्मा २१ जठरः २२ कोषो २३ मत्ता २४ वक्षो २५ विदारिणी २६ । कलकण्ठो २७ मध्यभिन्ना २८ युद्धात्मा २९ मलपूः ३० शिरः ३१ ॥” इति तन्त्रम् ॥ * ॥ अपि च । “षकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः । पित्तं शिक्तिश्च माया च महायोनिः स्वबिन्दु- मत् ॥” इति मन्त्राभिधानम् ॥ अस्य स्वरूपं यथा, -- “षकारं शृणु चार्व्वङ्गि ! अष्टकोणमयं सदा । रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली ॥ चतुर्वर्गमयं वर्णं सुधानिर्म्मितविग्रहम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ रजःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णं आत्मादितत्त्वसंयुतम् ॥ सर्व्वदेवमयं वर्णं हृदि भावय पार्व्वति ॥” इति कामधेनुतन्त्रम् ॥ अस्य लेखनप्रकारो यथा, -- “चतुष्कोणात्मिका रेखा वामदक्षिणतः क्रमात् वह्नीन्द्रविष्णवस्तासु तिष्ठन्ति क्रमतः सदा ॥ ऊर्द्ध्वमात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता । मात्रा मध्यगता या तु वाग्देवी सा परा स्मृता ॥” अस्य ध्यानं यथा, -- “चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् । शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् ॥ रत्नालङ्कारभूषाठ्यां श्वेतमाल्योपशोभिताम् । देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः ॥ एवं ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् ॥ इति च वर्णोद्धारतन्त्रम् ॥ (धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “शिः कुटादिः षः कृदङ्वान् क्षो जक्षादी र वैदिकः ॥” “आख्यातिकस्याङोऽप्राप्त्यर्थं कृदिति विशे- षणम् । स्वमते तूभयत्र ङ एव । डु ञौ ष पच पाके । भीषिचिन्तीति पचा ।” इति तट्टीका ॥)

षः, पुं, कचः । इति मेदिनी ॥ मानवः । सर्व्वः । श्रेष्ठः । गर्भविमोचनः । इति कश्चिदेकाक्षर- कोषः ॥

षः, त्रि, विज्ञः । श्रेष्ठः । इति मेदिनी ॥

ष, ङ ल सूतौ । इति कविकल्पद्रुमः ॥ (अदा० आत्म०-सक०-अनिट् ।) मूर्द्धन्यादिः । ङल, सूते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ षो--क पृषो॰ षत्वम्।

१ केशे मेदि॰

२ गर्भविमोचने मानयेच

३ सर्वे

४ श्रेष्ठे एकाक्षरकोषः।

५ विज्ञे च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष¦ The thirty-first consonant of the Na4gari alphabet, and second sibilant, corresponding to Sh, pronounced in some schools K'h: this letter is usually the first element of the roots, the derivatives of which commence with स |

ष¦ mfn. (-षः-षा-षं) Best, excellent. m. (-षः)
1. A learned man, a teacher.
2. A nipple.
3. Loss, destruction.
4. Rest, remainder.
5. Loss of knowledge, previously acquired.
6. Eternal happiness, final eman- cipation.
7. Heaven, paradise.
8. Sleep.
9. End, term.
10. Hair. [Page739-b+ 60] n. (-षं)
1. The embryo.
2. Patience, endurance. E. षो to destroy, &c., aff. कं or ड and the consonant unchanged, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष [ṣ], a. Best, excellent.

Wise, learned.

षः Loss, destruction.

End.

Rest, remainder.

Final emancipation.

Loss of knowledge.

Heaven.

Sleep.

A learned man.

A teat or nipple.

Hair.

Delivery (गर्भविमोचन). ˚रथः an epithet of Brahman. -पर्णाशः white basil.-पाटला the white trumpetflower. -पिङ्गः a lion.

पिङ्गलः a lion.

an elephant of Śiva. -भानुः the moon. -भिक्षुः a kind of white-robed mendicant; श्वेत- भिक्षुस्तपस्विनाम् (धूर्तः) Pt.3.76. -मरिचम् white pepper.

मालः a cloud.

smoke. -रक्त a. pale-red, rosy. (-क्तः) the pink or rosy colour. -रञ्जनम् lead. -रथः the planet Venus. -रसः butter-milk and water mixed in equal parts. -रोचिस् m. the moon. -रोहितः an epithet of Garuḍa. -वल्कलः the glomerous fig-tree.-वाजिन् m.

camphor.

वाराहः a particular Kalpa.

the first day in the month of Brahmā. -वासस् m. an ascetic wearing white garments. -वाह् m. an epithet of Indra.

वाहः an epithet of Arjuna.

of Indra.

वाहनः an epithet of Arjuna.

a marine monster (मकर). -वाहिन् m. an epithet of Arjuna.-शुङ्गः, -शृङ्गः barley.

हयः a horse of Indra.

N. of Indra. -हस्तिन् m. Airāvata, Indra's elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष the second of the three sibilants (it belongs to the cerebral class , and is sometimes substituted for स्, and more rarely for श्, and occasionally interchangeable with ख्; in sound it corresponds to ष्on the English word Sun ; many roots which begin with स्are written in the धातु-पाठwith ष्, prob. to show that their initial स्is liable to be cerebralized after certain prepositions).

ष mfn. (only L. ; for 3. षSee. below) best , excellent

ष mfn. wise , learned

ष m. loss , destruction

ष m. loss of knowledge

ष m. end , term

ष m. rest , remainder

ष m. eternal happiness , final emancipation

ष m. heaven , paradise

ष m. sleep

ष m. a learned man , teacher

ष m. a nipple

ष m. = कच

ष m. = मानव

ष m. = सर्व

ष m. = गर्भविमोचन

ष n. the embryo

ष n. ( accord. to some) patience , endurance.

ष mfn. = षष्ifc. (in पञ्च-षSee. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ṣaṇḍa ............................................ p896
ṣaṣṭihrada .................................. p463

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ṣaṇḍa ............................................ p896
ṣaṣṭihrada .................................. p463

"https://sa.wiktionary.org/w/index.php?title=ष&oldid=507738" इत्यस्माद् प्रतिप्राप्तम्