औपद्रष्ट्र्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपद्रष्ट्र्य¦ पु॰ उपद्रष्टृ + स्वार्थे ष्यञ्। पुरुषमेधीये देव-भेदे।
“विविक्त्यै क्षत्तारम्, औपद्रष्ट्यायानुक्षत्तारम्” यजु॰

३० ,

९३ । तत्र तदुद्देशेनानुक्षत्ता द्वारपालसेवकःआलभ्यत्वेन विहितः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपद्रष्ट्र्यम् [aupadraṣṭryam], [उपद्रष्ट्ट-ष्यञ्]

Superintendence.

The state of being an eye-witness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपद्रष्ट्र्य n. (fr. उपद्रष्टृ) , the state of being an eye-witness , super-intendence VS. xxx , 13.

"https://sa.wiktionary.org/w/index.php?title=औपद्रष्ट्र्य&oldid=254334" इत्यस्माद् प्रतिप्राप्तम्