पक्वेष्टका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वेष्टका¦ f. (-का) A burnt or baked brick. E. पक्व, and इष्टका a brick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वेष्टका/ पक्वे f. a burnt or baked brick Var.

"https://sa.wiktionary.org/w/index.php?title=पक्वेष्टका&oldid=405194" इत्यस्माद् प्रतिप्राप्तम्