औद्धत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धत्यम्, क्ली, (उद्धत + ष्यञ् ।) उद्धतस्य भावः । यथा । “असूयान्यगुणर्द्धीनामौद्धत्यादराहिष्णुता । भ्रूभङ्गदोषसंघोषरक्ताक्षिवैकृतादिकृत्” ॥ इति साहित्यदर्पणे ३ परिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धत्य¦ न॰ उद्धतस्य भावः। अविनीतभावे तच्च
“असूयान्यगुणर्द्धीनामौद्धत्याद्यसहिष्णता” सा॰ द॰ उक्तलक्षणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धत्य¦ n. (-त्यं) Arrogance, disdain. E. उद्धत haughty, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धत्यम् [auddhatyam], [उद्धत-ष्यञ्]

Arrogance, insolence.

Boldness, bold or adventurous deeds; औद्धत्यमायोजित- कामसूत्रम् Māl.1.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धत्य n. (fr. उद्-धत) , arrogance , insolence , overbearing manner , disdain Katha1s. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=औद्धत्य&oldid=494226" इत्यस्माद् प्रतिप्राप्तम्