औपगवक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवकम्, क्ली, (औपगवानां समूहः । “गोत्रोक्षो- ष्ट्रेति” । ४ । २ । ३९ । वुञ् ।) औपगवसमूहः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवक नपुं।

औपगवानां_समूहः

समानार्थक:औपगवक

3।2।39।2।1

उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे। गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवक¦ n. (-कं) A multitude of the descendants of Upagu. E. औपगव the patronymick of उपगु, and वुन् aggregate aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवक n. an assemblage of औपगवs ib.

औपगवक m. an admirer or worshipper of उपगुKa1s3. on Pa1n2. 4-3 , 99.

"https://sa.wiktionary.org/w/index.php?title=औपगवक&oldid=254277" इत्यस्माद् प्रतिप्राप्तम्