औदीच्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदीच्य [audīcya], a. Coming from or relating to the northern country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदीच्य mfn. (fr. उदीचीf. of 2. उदङ्च्) , coming from or relating to the northern country , northern Comm. on MBh. Comm. on Pat.

"https://sa.wiktionary.org/w/index.php?title=औदीच्य&oldid=494220" इत्यस्माद् प्रतिप्राप्तम्