वक्रताल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रतालम्, क्ली, (वक्रं तालं यत्र ।) वाद्यविशेषः । तत्पर्य्यायः । मुखवाद्यम् २ । वक्रनालमिति वा पाठः । इति त्रिकाण्डशेषः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रताल/ वक्र--ताल n. a partic. wind-instrument L. (See. -नाल).

"https://sa.wiktionary.org/w/index.php?title=वक्रताल&oldid=233479" इत्यस्माद् प्रतिप्राप्तम्