मकरन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दः, पुं, (मकरमपि अन्दति बध्नाति धारयतीति वा । अदि बन्धने + अण् ततः शकन्धादित्वात् साधुः ।) पुष्परसः । इत्यमरः । २ । ४ । १७ ॥ (यथा, रघौ । ४ । ८८ ॥ “प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु- र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥”) कुन्दपुष्पवृक्षः । किञ्जल्के क्ली । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द पुं।

पुष्पमधुः

समानार्थक:मकरन्द,पुष्परस,मधु,क्षौद्र,माक्षिक,मधु

2।4।17।2।1

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द¦ पु॰ मकरमपि द्यति कामजनकत्वात् दो--अवखण्डनेक पृषो॰ मुम्।

१ पुष्पमधौ अमरः।

२ कुन्दवृक्षे च

३ किञ्ज-ल्के न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द¦ m. (-न्दः)
1. The nectar or honey of a flower.
2. The Kokila or Indian cuckoo.
3. A bee.
4. A fragrant kind of mango.
5. A kind of jasmine, (Jasminum pubescens.)
6. The filament of a lotus. E. मकर the emblem of KA4MA, and दो to destroy, i. e. to surpass, as an incentive to love, aff. क, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दः [makarandḥ], [मकरमपि द्यति कामजनकत्वात् दो-अवखन्डने क पृषो˚ मुम् Tv.]

The honey of flowers, flower-juice; निषिद्धै- रप्येभिर्लुलितमकरन्दो मधुकरैः Ve.1.1; मकरन्दतुन्दिलानामरविन्दाना- मयं महामान्यः Bv.1.6,8.

A kind of jasmine.

The cuckoo.

A bee.

A kind of fragrant mango tree.

(In music) A kind of measure. -न्दम् A filament.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द m. the juice of flowers , honey Ka1v. Pur. etc.

मकरन्द m. a species of jasmine L.

मकरन्द m. a fragrant species of mango L.

मकरन्द m. a bee L.

मकरन्द m. the Indian cuckoo L.

मकरन्द m. (in music) a kind of measure Sam2gi1t.

मकरन्द m. N. of a man Ma1lati1m.

मकरन्द m. of various authors and works.

मकरन्द n. a filament ( esp. of the lotus-flower) L.

मकरन्द n. N. of a pleasure-garden Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मकरन्द&oldid=311607" इत्यस्माद् प्रतिप्राप्तम्