छर्दिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिस्¦ स्त्री छर्द--भावे इसि।

१ वममे॰

२ कर्त्तरि इसि।

२ बमिरोगे

३ उद्गारे च। छर्द्द--कर्म्मणि इसि।

४ गृहेनिघ॰।
“यातं छर्द्दिष्पा उत नः परस्पाः” ऋ॰

८ ।

९ ।

११ ।
“छर्दिरिति गृहनाम तस्य पालकाः” भा॰।
“अग्निष्ट्वा-भिपातु मह्या स्वस्त्या छदिषा” यजु॰

१३ ।

१९ ।
“छर्दिषागृहेण” वेददी॰। छृद--दीप्तौ इसि।

४ तेजसि
“बायु-ष्ट्वाभिपातु मह्या खस्त्या छर्दिषा” यजु॰

१४ ।

१२ ।
“छर्दिषा तेजोविशेषेण” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिस्¦ f. (-र्दिः) Vomiting. E. छृद् to be sick, Unadi affix इसि; also छर्दि and छर्द।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिस् [chardis], f. [छर्द्-भावे इति]

Vomiting.

A secure place or residence; प्र नो यच्छतादवृकं पृथु च्छर्दिः Rv.1.48.15.

A house; यातं छर्दिष्पा उत नः परस्पा Rv.8.9.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिस् n. (= छदिस्)a fence , secure place or residence( गृहNaigh. iii , 4 ) RV. i , 48 , 15 and 114 , 5

छर्दिस् n. vi-viii , x VS. xiii f.

छर्दिस् n. ( f. L. )vomition Car. i , vi , viii.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Chardis occurs often in the Rigveda,[१] and occasionally later,[२] denoting a secure dwelling-place. The word appears to be incorrectly written, because the metre shows that the first syllable is always short. Roth[३] accordingly suggested that Chadis should be read instead. But Chadis means ‘roof,’ while Chardis never has that sense. Bartholomae[४] is therefore probably right in suggesting some other form, such as Chaḍis.

  1. i. 48, 15;
    114, 5;
    vi. 15, 3;
    46, 9. 12, etc.
  2. Taittirīya Saṃhitā, iv. 2, 9, 2;
    3, 6, 1;
    Vājasaneyi Saṃhitā, xiii. 19;
    xiv. 12.
  3. St. Petersburg Dictionary, s.v.;
    Oldenberg, Prolegomena, 477.
  4. Studien, 1, 47;
    2, 58. Cf. Wackernagel, Altindische Grammatik, 1, xii., n. 2;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 55, 312.
"https://sa.wiktionary.org/w/index.php?title=छर्दिस्&oldid=473434" इत्यस्माद् प्रतिप्राप्तम्