गजाशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाशनः, पुं, (गजेन हस्तिना अश्यते अद्यते इति । गज + अश् + कर्म्मणि ल्युट् ।) अश्वत्थ- वृक्षः । इति रत्नमाला ॥ गजादनोऽपि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजा(द)शन¦ पु॰ गजेरस्य(द्य)ते कर्मणि ल्युट्।

१ अश्वत्थ-द्रुमे।

२ शल्लक्यां स्त्री ङीप्।

३ गजभक्षायाम् (भागशब्दच॰

४ पद्ममूले न॰ रत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाशन¦ m. (-नः) The religious fig tree. f. (-ना)
1. Hemp, (Cannabis sativa.)
2. The gum olibanum tree.
3. The root of a lotus. E. गज and अशन food; the food of elephants. [Page228-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाशन/ गजा m. = ज-भक्षकL. ( v.l. जा-दन)

"https://sa.wiktionary.org/w/index.php?title=गजाशन&oldid=498737" इत्यस्माद् प्रतिप्राप्तम्