यज्ञकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञकृत्, त्रि, (यज्ञं करोतीति । कृ + क्विप् । यागकर्त्ता । (यथा, श्रीमद्भागवते । ४ । ४ । ७ । “तामागतां तत्र न कश्चनाद्रियद्- विमानितां यज्ञकृतो भयाज्जनः । ऋते स्वसॄर्वै जननीञ्च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥” पुं, विष्णुः । यथा, महाभारते । १३ । १४९ । ११८ । “यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग् यज्ञसाधनः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञकृत्¦ m. (-कृत्) A sacrificer, a worshipper, or priest conducting a sacrifice. E. यज्ञ sacrifice, कृत् who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञकृत्/ यज्ञ--कृत् mfn. worshipping , performing as TS. BhP.

यज्ञकृत्/ यज्ञ--कृत् mfn. causing or occasioning -ssacrifice (said of विष्णु) MBh.

यज्ञकृत्/ यज्ञ--कृत् m. N. of a king BhP. (also -कृत).

"https://sa.wiktionary.org/w/index.php?title=यज्ञकृत्&oldid=373489" इत्यस्माद् प्रतिप्राप्तम्