जगत्कारणकारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्कारणकारण/ जगत्--कारण---कारण n. " the (cause , of the cause i.e. the) final cause of the universe " , विष्णुVishn2. i , 61.

"https://sa.wiktionary.org/w/index.php?title=जगत्कारणकारण&oldid=375320" इत्यस्माद् प्रतिप्राप्तम्