ओकोदनो

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकोदनो¦ स्त्री ओक आश्रयः मूर्द्धरूपम् अदनं भक्ष्यं यस्याः गौ॰ ङीष्। (उकण) केशकीटे शब्दरत्ना॰।

"https://sa.wiktionary.org/w/index.php?title=ओकोदनो&oldid=253047" इत्यस्माद् प्रतिप्राप्तम्