खण्डकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकः, पुं, (खण्डेन निर्वृत्तः इति संज्ञायां कः ।) निर्नखः । इति शब्दचन्द्रिका ॥ सिताखण्डः । इति राजनिर्घण्टः ॥ (खण्डयतीति । खडि + ण्वुल् । छेदकारी ॥)

"https://sa.wiktionary.org/w/index.php?title=खण्डकः&oldid=130456" इत्यस्माद् प्रतिप्राप्तम्