तटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटी, स्त्री, (तटति उच्छ्रिता भवतीति । तट + अच् । ङीष् ।) तीरम् । इत्यमरः । १ । १० । ७ ॥ (यथा, साहित्यदर्पणे । ३ । ८६ । “मालयञ्च श्मशानञ्च नद्यादीनां तटी तथा ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटी f. ( g. गौरा-दिGan2ar. 49 ) id. Gi1t. Prab. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=तटी&oldid=393902" इत्यस्माद् प्रतिप्राप्तम्