वंशधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशधर¦ त्रि॰ वंशं धरति। कुलाविच्छेदकारके सन्ताने। वृध--णिच् ल्यु। वंशवर्द्धनीऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशधर¦ mfn. (-रः-रा-र)
1. Who or what supports a family.
2. Carrying or holding a bamboo, &c. E. वंश, and धर what holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशधर/ वंश--धर mfn. carrying or holding a -bbamboo-cane etc. W.

वंशधर/ वंश--धर mfn. maintaining or supporting a family MBh. R. etc.

वंशधर/ वंश--धर m. the continuer of a family VP.

वंशधर/ वंश--धर m. a descendant BhP.

वंशधर/ वंश--धर m. (with मित्र)N. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=वंशधर&oldid=232906" इत्यस्माद् प्रतिप्राप्तम्