मयूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूरः, पुं, (मयुरिव राति शब्दायते इति । रा + कः । पृषोदरादित्वात् साधुः । यद्वा, मीनाति हन्ति सर्पानिति । मी + “मीनातेरूरन् ।” उणा० १ । ६८ । इति ऊरन् ।) स्वनामख्यातपक्षि- विशेषः । तत्पर्य्यायः । बर्हिणः २ बर्ही ३ नील- कण्ठः ४ भुजङ्गभुक् ५ शिखाबलः ६ शिखी ७ केकी ८ मेघनादानुलासी ९ । इत्यमरः । २ । ५ । ३० ॥ प्रचलाकी १० चन्द्रकी ११ सितापाङ्गः १२ । इति शब्दरत्नावली ॥ ध्वजी १३ मेघा- नन्दी १४ कलापी १५ शिखण्डी १६ चित्र- पिच्छिकः १७ भुजगभोगी १८ मेघनादानु- लासकः १९ । तस्य पक्षस्य विचित्रताकारणं यथा, -- “प्रविष्टायां हुताशन्तु वेदवत्यां स रावणः । पुष्पकन्तु समारुह्य परिचक्राम मेदिनीम् ॥ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ॥ संवर्त्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्म्मज्ञः सर्व्वैर्देवगणैर्वृतः ॥ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्य्यग्योनिं समाविष्टास्तस्य धर्षणभीरवः ॥ युक्तश्चैतान् पठेद् यः सकृदपि पुरुषः सर्व्वपापै- र्विमुक्तः । आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुः- प्रकर्षं विद्यामैश्वर्य्यमर्थं सुखमपि लभते सोऽत्र सूर्य्य- प्रसादात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूर पुं।

कारवी

समानार्थक:खराश्वा,कारवी,दीप्य,मयूर,लोचमस्तक

2।4।111।2।4

लाङ्गली शारदी तोयपिप्पली शकुलादनी। खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

मयूर पुं।

मयूरः

समानार्थक:मयूर,बर्हिण,बर्हिन्,नीलकण्ठ,भुजङ्गभुज्,शिखावल,शिखिन्,केकिन्,मेघनादानुलासिन्,अहिभुज

2।5।30।1।1

मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्. शिखावलः शिखी केकी मेघनादानुलास्यपि॥

अवयव : मयूरवाणिः,मयूरशिखा,मयूरपिच्छः

वैशिष्ट्यवत् : मयूरवाणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूर¦ पुंस्त्री॰ मी--ऊरन्। खनामख्याते

१ स्वगभेदे स्त्रियांङीष्।

२ मयूरशिखावृक्षे पु॰ अमरः। इवार्थे कन्

३ अपामार्गे अमरः।

४ तुत्थाञ्जने (तुं ते) न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूर¦ m. (-रः)
1. A peacock.
2. A flower, the coxcomb, (Celosia cristata.)
3. A plant, (Achyranthes aspera.) f. (-री)
1. A pea-hen.
2. A potherb, (Basella rubra, &c.) E. मि to scatter, Una4di aff. ऊरन्; or मही the earth in the seventh case, मह्यां, रु to cry, ड aff. and the formation irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूरः [mayūrḥ], [मी ऊरन् Uṇ 1.67]

A peacock; स्मरति गिरिमयूर एष देव्याः U.3.2; फणी मयूरस्य तले निषीदति Ṛs. 1.13.

A kind of flower.

N. of a poet (author of the सूर्यशतक); यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरः P. R.1. 22.

A kind of instrument for measuring time.

(In music) A kind of gait. -री A pea-hen; (Proverb: वरं तत्कालोपनता तित्तिरी न पुनर्दिवसान्तरिता मयूरी Vb.1., or वरमद्य कपोतो न श्वो मयूरः 'a bird in the hand is worth two in the bush'). -रम् A particular posture in sitting.-Comp. -अरिः a lizard. -उल्लासकः the rainy season.-केतुः an epithet of Kārtikeya. -गतिः N. of a metre.-ग्रीवकम् blue vitriol. -घृतम् a kind of medicine.-चटकः the domestic cock.

चूडा a peacock's crest.

= मयूरीशिखा q. v. -तुत्थम् blue virtriol. -नृत्यम् the dance of a peacock; a position comparable to it; तदेतन्म- यूरनृत्यमापद्यते । तद्यथा मयूरस्य नृत्यतो$न्यदपाव्रियते$न्यत् संव्रियते । एवमिहापि इदं संव्रियते तदपाव्रियते । ŚB. on MS.7.4.1.-पत्रिन् a. feathered with peacock's feathers (as an arrow); जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् R.3.56. -पदकम् a scratch in the form of a peacock's foot (made with the fingernails). -पिच्छम् a peacock's tail or feather. -रथः an epithet of Kārtikeya. -व्यंसकः a cunning peacock.

शिखा a peacock's crest.

a cock's comb.

N. of a medicinal plant, Celosia Cristata; cf. नीलकण्ठशिखा लध्वी पित्तश्लेष्मातिसारजित् Bhāva. P.; Mātaṅga L.1.1. -सारिन् a. strutting like a peacock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूर m. (prob. fr. 2. मा)a peacock VS. La1t2y. MBh. etc.

मयूर m. a cock L.

मयूर m. a species of plant Sus3r. (Celosia Cristata or Achyranthes Aspera L. )

मयूर m. a kind of instrument for measuring time Su1ryas.

मयूर m. a kind of gait Sam2gi1t.

मयूर m. N. of an असुरMBh.

मयूर m. of a poet Prasannar.

मयूर m. (also with भट्ट) , of various other writers Cat.

मयूर m. of the father of शङ्कुकib.

मयूर m. of a mountain Ma1rkP.

मयूर n. a partic. posture in sitting Cat.

मयूर n. N. of a town Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the riding animal of कार्त्तिकेय; several on the हिमालयस्; फलकम्:F1:  Br. II. २५. १६, २७; III. १०. ४७. M. १६०. २१. वा. ३६. 2; ५४. १९.फलकम्:/F a banner of Skanda presented to वायु. फलकम्:F2:  Ib. ७२. ४६.फलकम्:/F [page२-636+ ३९]
(II)--a peak on the वराह hill. वा. ४२. ७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAYŪRA : An asura who fought against Subrahmaṇya. Skanda Purāṇa, Vīramahendra Kāṇḍa describes the terrible battle between Mayūra and Subrahmaṇya. Mahābhārata, Ādi Parva, Chapter 65 says that after death, Mayūra was reborn in the world as a King named Viśva.


_______________________________
*1st word in left half of page 499 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mayūra, ‘peacock,’ occurs in the Rigveda in the compounds describing Indra's horses, mayūra-roman,[१] ‘with hair like peacocks’ feathers,’ and mayūra-śepya,[२] ‘with tails like those of peacocks.’ The peacock also appears in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[३] The pea-hen, Mayūrī, is mentioned in the Rigveda[४] and the Atharvaveda,[५] in both cases with reference to the bird's efficacy against poison, a curious superstition to be compared with the modern dislike of peacocks' feathers.

  1. Rv. iii. 45, 1.
  2. Rv. viii. 1, 25.
  3. Maitrāyaṇī Saṃhitā, iii. 14, 4;
    Vājasaneyi Saṃhitā, xxiv. 23. 27.
  4. i. 191, 14 (a late hymn).
  5. vii. 56, 7.

    Cf. Zimmer, Altindisches Leben, 90.
"https://sa.wiktionary.org/w/index.php?title=मयूर&oldid=503405" इत्यस्माद् प्रतिप्राप्तम्