ओषधिज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिज¦ त्रि॰ ओषधिभ्यो जायते जन + ड

५ ब॰। ओषधी-जाते

१ औषधे

२ तज्जाते वह्नौ पु॰। ज्वलयतौषधि-जेन वह्निना” माघः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिज/ ओष-धि--ज mfn. born or living amongst herbs (as snakes) AV. x , 4 , 23

ओषधिज/ ओष-धि--ज mfn. produced from plants (as fire) Kir. v , 14.

"https://sa.wiktionary.org/w/index.php?title=ओषधिज&oldid=253420" इत्यस्माद् प्रतिप्राप्तम्