संक्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षि [saṅkṣi], 1, 5, 9 P.

To decay, wane.

To be emeciated or lean.

To destroy completely, annihilate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षि/ सं- P. -क्षेति, to dwell together , abide with( instr. ) RV. ix , 72 , 3.

संक्षि/ सं- P. -क्षिणाति4. to destroy completely , annihilate AV. : Pass. -क्षीयते, to be destroyed or exhausted , waste away , disappear , perish MBh. Sus3r. Bhartr2. : Caus. -क्षपयति, to cause to , disappear , destroy Sus3r. ; -क्षययतिSee. -क्षयित.

"https://sa.wiktionary.org/w/index.php?title=संक्षि&oldid=365950" इत्यस्माद् प्रतिप्राप्तम्