गङ्गुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गुक¦ पु॰ कङ्गुक + पृषो॰। कङ्गुके धान्यभेदे (काङनी)सुश्रु॰।
“रक्तशालियष्टिकगङ्गुकमुकुन्दकपाण्डुकपीतक-प्रमोदककालकाशनकपुष्पककर्दमकशकुनाहृतसुगन्धककल-मनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवादयः”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गुक for कङ्ग्Sus3r. i , 20 , 2.

"https://sa.wiktionary.org/w/index.php?title=गङ्गुक&oldid=320642" इत्यस्माद् प्रतिप्राप्तम्