ऋजुकाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुकायः, पुं, (ऋजुः सरलः कायो यस्य ।) कश्यप- मुनिः । इति जटाधरः ॥ अवक्रशरीरे त्रि ॥ (“तस्मिन्स्वस्तिसमासीन ऋजुकायः समभ्यसेत्” । इति भागवते ३ । २८ । ८ ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुकाय¦ m. (-यः) A name of the saint KASYAPA. E. ऋजु straight, काय body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुकाय/ ऋजु--काय mfn. having a straight body BhP.

ऋजुकाय/ ऋजु--काय mfn. N. of कश्यपL.

"https://sa.wiktionary.org/w/index.php?title=ऋजुकाय&oldid=493760" इत्यस्माद् प्रतिप्राप्तम्