झषाङ्कः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाङ्कः, पुं, (झषः अङ्को यस्य ।) अनिरुद्धः । इति हेमचन्द्रः ॥ (कन्दर्पः । यथा, श्रीकण्ठ- चरिते । ११ । २ । “यत्कला किल झषाङ्कपुलिन्द- स्पन्दमानवडिशव्रतमाधात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=झषाङ्कः&oldid=136601" इत्यस्माद् प्रतिप्राप्तम्