फणीश्वरचक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणीश्वरचक्र¦ न॰ नक्षत्रभेदे शनिस्थित्या सप्तद्वीपस्थ शुभा-शुभसूचके चक्रभेदे चक्रशब्दे

२८

२० दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=फणीश्वरचक्र&oldid=376020" इत्यस्माद् प्रतिप्राप्तम्