णक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णक्ष, व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) नक्षति । व्रजो गतिः । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णक्ष¦ r. 1st cl. (नक्षति, or with प्र prefixed प्रणक्षति) To go, to move; to approach.

"https://sa.wiktionary.org/w/index.php?title=णक्ष&oldid=393266" इत्यस्माद् प्रतिप्राप्तम्