झुमरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुमरिः, स्त्री, रागिणीविशेषः । यथा, -- “प्रायः शृङ्गारबहुला माध्वीकमधुरा मृदुः । एकैव झुमरिर्लोके वर्णादिनियमोज्झिता ॥ अतो लक्षणमेतस्या नोदाहारि विशेषकम् । इदं हि शालगं सूत्रं प्रसिद्धं नृपरञ्जनम् ॥” इति सङ्गीतदामोदरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुमरि¦ स्त्री रागिणीभेदे प्रायः शृङ्गारबहुला माध्वीकमधुरा मृदुः। एकैव झुमरिर्लोके वर्णादिनियमो-ज्झिता। अतो लक्षणमेतस्या नोदाहारि विशेषतः। इदं हि शालिगं सूत्रं प्रसिद्धं नृपरञ्जनम्” सङ्गीत॰ दा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुमरिः [jhumariḥ], N. of a Rāgiṇī; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुमरि f. N. of a रागिणी.

"https://sa.wiktionary.org/w/index.php?title=झुमरि&oldid=391577" इत्यस्माद् प्रतिप्राप्तम्