ततामह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततामह¦ पु॰ ततस्य पितुः पिता
“पितरि डामहः” इत्यत्र[Page3209-b+ 38] पितृशब्दस्यार्थपरत्वं न स्वरूपपरत्वम्। पितामहे
“अस्माकंतावकानमवनतानां ततामह। तव चरणयुगलध्यानबद्धहृदयनिगडानाम्” भाग॰

६ ।

९ ।

३९ क्वचित् पुस्तके तता-महेत्यत्र तततत इत्येव पाठः। सोऽपि तदर्थे एव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततामहः [tatāmahḥ], A grandfather (पितामहः); Bhāg.6.9.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततामह/ तता-मह m. (formed after and )= पित-महAV. v , 24 , 17 ; xviii , 4 , 76 Kaus3. Pa1rGr2. i , 5 BhP. vi

ततामह/ तता-मह m. See. प्र-.

ततामह/ तता-मह See. 2. तत.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tatāmaha, ‘grandfather,’ is found in the Atharvaveda.[१]

  1. v. 24, 17;
    viii. 4, 76. It seems to mean literally ‘great father,’ and to be an analogical formation following pitāmaha;
    Delbrück, op. cit., 473, 474.
"https://sa.wiktionary.org/w/index.php?title=ततामह&oldid=473503" इत्यस्माद् प्रतिप्राप्तम्