पश्यन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्यन् [त्], त्रि, (पश्यतीति । दृशिरौ प्रेक्षणे + “लटः शतृशानचाविति ।” २ । २ । १२४ । इति शतृ ।) ईक्षणकर्त्ता । इति व्याक- रणम् ॥ (यथा, मार्कण्डेये । ९२ । २९ । “इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा । पश्यतामेव देवानां तत्रैवान्तरधीयत ॥”)

"https://sa.wiktionary.org/w/index.php?title=पश्यन्&oldid=147781" इत्यस्माद् प्रतिप्राप्तम्