तडाग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडागः, पुं क्ली, (तड + तडागादयश्च । इति आगप्रत्ययेन निपातनात् साधुः ।) यन्त्रकूटकः । इति मेदिनी । गे, ३६ ॥ (तण्ड्यते आहन्यते ऊर्म्मिमालाभिरिति । तडि आहतौ + कर्म्मणि आकः ।) पद्मादियुक्तं सरः । तत्पर्य्यायः । पद्माकरः २ । इत्यमरः । १ । १० । २८ ॥ तडाकः ३ तटाकः ४ । इति शब्दरत्नावली ॥ तडगः ५ । इति द्बिरूपकोषः ॥ शञ्चशत- घनुःपरिमाणजलाशयः । चतुर्द्दिक्षु पञ्चचत्वा- रिंशद्धस्तान्यूनतायां सहस्रद्बितयहस्तान्यूनत्वेन तडागः । इति नव्यवर्द्धमानधृतो वशिष्ठः ॥ * ॥ तस्य जलगुणाः । वायुकारित्वत् । स्वादुत्वम् । कषायत्वम् । पाके कटुत्वम् । शिशिरहिमकाले प्रशस्तत्वञ्च । इति राजवल्लभः ॥ * ॥ तस्योत्- सर्गविधिर्यथा, -- पुलस्त्य उवाच । “शृणु राजन्महाबाहो ! तडागादिषु यो विधिः । पुराणेष्वितिहासेषु मन्यते राजसत्तम ! ॥ प्राप्य पक्षं शुभं शुक्लमागते चोत्तरायणे । पुण्येऽह्नि विप्रैः क्रियते कृत्वा ब्राह्मणवाचनम् ॥ प्राक्प्रस्रवणादम्भस्तडागस्य समीपतः ॥ चतुर्हस्तसमा वेदी चतुरस्रा समन्ततः । तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः ॥ वेद्या उत्तरतो गर्त्तारत्निमात्रा तु मेखला । नवसप्ताथवा पञ्च योनिवक्त्रा नृपात्मज ! ॥ वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुल- विस्तृता । सर्व्वे स्वहस्तमात्राः स्युस्त्रिपर्व्वोच्छ्रितमेखलाः ॥ सर्व्वे च सर्व्ववर्णाः स्युः पताकाध्वजसंयुताः । अश्वत्थोडम्बरप्लक्षवटशाखाकृतानि च ॥ मण्डंपस्य प्रतिदिशं द्बाराण्येतानि कारयेत् ॥ शुभास्तत्राष्ट होतारो द्बारपालास्तथापरे । अष्टौ तु जापकाः कार्य्या ब्राह्मणा वेदपारगाः ॥ सर्व्वलक्षणसम्पूर्णा मन्त्रविद्बिजितेन्द्रियाः । कुलशीलसमायुक्ताः स्थापिता द्बिजसत्तमाः ॥ प्रतिस्तम्भेषु कलसा यज्ञोपस्करणानि च । व्यजनञ्चासनं शुभ्रं ताम्रपात्रं सुविस्तरम् ॥ आचार्य्यः प्रक्षिपेद्भूम्यामनुचन्द्रं विचक्षणः । त्र्यरत्निमात्रो यूपः स्यात् क्षीरिवृक्षविनिर्म्मितः ॥ यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥ हेमालङ्करिणः कार्य्याः पञ्चविंशतिऋत्विजः ॥ कुण्डलानि च हैमानि केयूरकटकानि च । तथाङ्गुलीपवित्राणि वासांसि विविधानि च ॥ दद्युः समानि सर्व्वेषामाचार्य्ये द्बिगुणं पुनः । दद्याच्छयनसंयुक्तमात्मनश्चापि यत् कृतम् ॥ सौवर्णौ कूर्म्ममकरौ राजतौ मत्स्यडुण्डुभौ । तथा कुलीरमण्डूका वायसः शिशुमारकः ॥ एवमासाद्य तत् सर्व्वं स्वर्णपात्रं विशाम्पते ! । शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥ सर्व्वौषध्युदकस्नातः पाठितो वेदपुङ्गवैः । पूजयित्वा सुरांस्तत्र वलिं दद्यात् समन्वितः । पुनर्द्दिनानि होतव्यं चत्वारि राजसत्तम ! ॥ चतुर्थीकर्म्म कर्त्तव्यं देयं तत्रापि शक्तितः । कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ॥ ऋत्विग्भ्यस्तु समं दद्यात् मण्डपं विभजेत् पुनः । होमपात्रञ्च शय्याञ्च आचार्य्याय निवेदयेत् ॥ ततः सहस्रं विप्राणामथवाष्टशतं तथा । भोजयेच्च यथाशक्त्या पञ्चाशद्बाथ विंशतिः ॥ एवमेव पुराणेषु तडागविधिरुच्यते । कूपवापीषु सर्व्वासु तथा पुष्करिणीषु च ॥ एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च । मन्त्रतस्तु विशेषः स्यात् प्रासादोद्यानभूमिषु ॥ अयन्तु ऋत्विगाचार्य्यविधिदृष्टेन कर्म्मणा । अल्पेष्वेकाग्निवत् कार्य्यं वित्तशाठ्यादृते नृणाम् ॥” तडागे कालविशेषे जलस्थितेः फलं यथा, -- “प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम् । शरत्काले स्थितं तोयं यदुक्तफलदायकम् ॥ वाजपेयफलसमं हेमन्तशिशिरस्थितम् । अश्वमेधसमं प्राहुर्व्वसन्तसमयस्थितम् ॥ ग्रीष्मेऽपि तु ख्यितं तोयं राजसूयफलाधिकम् ॥” तडागकरणे फलं यथा, -- “एतान्महाराज ! विशेषधर्म्मान् करोति योऽर्घ्यान्त्वथ शुद्धबुद्धिः । स याति ब्रह्मालयमेककल्पं दिवं पुनर्याति तथैव दिव्यम् ॥” इति पाद्मे सृष्टिखण्डम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाग पुं-नपुं।

सपद्मागाधजलाशयः

समानार्थक:पद्माकर,तडाग

1।10।28।1।2

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाग¦ पु॰ जलैराहन्यते तड--आघाते
“तडागादयश्च” उणा॰ नि॰ आग

१ यन्त्रकूटके शब्दार्थचि॰

२ जलाधारभेदेपद्माकरे अमरः। अर्द्धर्चा॰
“प्रशस्तभूमिभागस्तो बहुसंवत्-सरोषितः। जलाशयस्तडागः स्यादित्याहुः शास्त्रको-विदाः” शब्दार्थचि॰।

३ पञ्चशतधनुःपरिमिते जलाशयेच यथा
“चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरभ्। शतधन्वन्तरञ्चैव तावत् पुष्करिणी शुभा। एतत्पञ्चगुणः प्रोक्तस्तडाग इति निर्णयः” नव्यवर्द्धमानधृतोवशिष्ठः। तदुत्सर्गविधिः मत्स्यपु॰

५८ अ॰ उक्तो यथा
“प्राप्य पक्षं शुभं शुक्लमतीते (प्राप्ते) चोत्तरायणे। पुण्ये-ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्। प्रागुदक्प्रवणेदेशे तडागस्य समीपतः। चतुर्हस्तां शुभां वेदिं चतुरस्रांचतुर्मुखाम्। तथा षाडशहस्तः स्यान्मण्डपश्च चतु-र्मुखः। वेद्याश्च परितो गर्तारत्निमात्रास्तु मेखलाः। नवसप्ताथ वा पञ्च नातिरिक्ता नृपात्मज!। वितांस्तमात्रायोनिः स्यात् षट्सप्ताङ्गुलिविस्तृता। गर्ताश्चतस्रः शस्ताःस्युस्त्रिपर्वोच्छ्रितमेखलाः। सर्वतस्तु सवर्णाः (लोकपाल-वर्णाः) स्युः पताका ध्वजसंयुताः। पश्वर्त्थो{??}वरप्लक्ष-वटशाखाकृतानि तु। मण्डपस्य प्रातदिशं द्वाराण्येतानिकारवेत्। शुभास्तत्राष्ट होतारो द्वारपाला स्तथाष्टवै। अष्टौ तु जापकाः कार्य्याः ब्राह्मणा वेदपारगाः। सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः। कुलशील-[Page3205-a+ 38] समायुक्तः पुरोधाः स्याद्द्विजोत्तमः। प्रतिगर्त्तेषु कलशायज्ञोपकरणानि च। व्यजनञ्चामरे शुभ्रे ताम्रपात्रेसुविस्तृते। ततस्त्वनेकवर्णाः स्युश्चरवः प्रतिदैवतम्। आचार्य्यः प्रक्षिपेद्भूमावनुमन्त्र्य विचक्षणः। त्र्यरत्नि-मात्रो यूपः स्यात् क्षीरवृक्षविनिर्मितः। यजमानप्रमाणोवा संस्थाप्यो भूतिमिच्छता। हेमालङ्कारिणः कार्य्याःपञ्चविंशती ऋत्विजः। कुण्डलानि च हैमानि केयूर-कटकानि च। अङ्गुलीयं पवित्राणि वासांसि विवि-धानि च। पूजयेत्तु संमं सर्वान् आचार्यं द्विगुणैः पुनः। दद्याच्छयनसंयुक्तमात्मनश्चापि यत् प्रियम्। सौवर्णौ कूर्म-मकरौ राजतौ मत्स्यडुण्डुभौ। ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः। एवमासाद्य तत्सर्वमादावेव विशा-म्पते!। शुक्लमाल्याम्बरधरः सर्वौषध्युदकैस्ततः। संपूर्णैःकलसैस्तत्र स्नपितो वेदपारगैः। यजमानः सपत्नीकःपुत्रपौत्रसमन्वितः। पश्चिमं द्वारमासाद्य प्रविशेद्याग-मण्डपम्। ततो मङ्गलशब्देन भेरीणां निस्वनेन च। अञ्जसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित्। षोडशा-रन्ततश्चक्रं पद्मगर्भं चतुर्मुखम्। चतुरस्रञ्च परितो वृत्तंमध्यें सुशोभनम्। वेद्याश्चोपरि तत् कृत्वा ग्रहान्लोकपतींस्ततः। संन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विच-क्षणः। कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः। ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद् बुधः। विना-यकञ्च विन्यस्य कमलामम्बिकां तथा। शान्त्यर्थं सर्व-लोकानां भूतग्रामं न्यसेत्ततः। पुष्पभक्ष्यफलैर्युक्तमेयंकृत्वाधिवासनम्। कुम्भान् सजलगर्भांस्तान् वासोभिःपरिवेष्टयेत्। पुष्पगन्धैरलङ्कृत्य द्वारपालान् समन्ततः। पठध्वमिति तान् ब्रूयादाचार्यस्त्वभिपूजयेत्। वह्वृचौपूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ। सामगौ पश्चिमेतद्वदुत्तरेण त्वथर्वणौ। उदङ्मुखो दक्षिणतो यजमानउपाविशेत्। यजध्वमिति तात् ब्रूयाद् हौत्रिकान्पुनरेव तु। उत्कृष्टान् मन्त्रजापेन तिष्ठध्वमिति जाप-कान्। एवमादिश्य तान् सर्वान् पर्युक्ष्याग्निं स मन्त्रं-वित्। जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा। ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः। ग्रहेभ्योविधिवद् हुत्वा तथेन्द्रायेश्वराय च। मरुद्भ्यो लोक-पालेभ्यो विधिवद्विश्वकर्मणे। रात्रिसूक्तञ्च रौद्रञ्च पाव-मानं सुमङ्गलम्। जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचाःपृथक्। शाक्रं रौद्रञ्च सौम्यं च कूष्माण्डं जातवेदसम्। [Page3205-b+ 38] सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः। वैराज्यंपौरुषं सूक्तं सौपर्णं रुद्रसंहिताम्। शैशवं पञ्च नि-धनं गायत्रं ज्येष्ठसाम च। वामदेव्यं वृहत्सामरौरवं सरथन्तरम्। गवां व्रतं च काण्वञ्च रक्षोघ्नंवयसस्तथा। गायेयुः सामगा राजन्! पश्चिमं द्वार-माश्रिताः। अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा। जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम्। पूर्वेद्युरभितोरात्रावेवं कृत्वाधिवासनम्। गजाश्वरथ्यावल्भीकात्सङ्गमाद्ध्रदगोकुलात्। मृदमादाय कुम्भेषु प्रक्षिपेच्चत्व-रात्तथा। रोचनाञ्च ससिद्धार्थां गन्धं गुग्गुलुमेवच। स्नपनं तस्य कर्त्तव्यं पञ्चभङ्ग(पल्लव) समन्वितम्। प्रत्येकन्तु महामन्त्रैरेवं कृत्वा विधानतः। एवं क्षपामति-वाह्य विधियुक्तेन कर्मणा। ततः प्रभाते विमलेसञ्जातेऽथ शतं गवाम्। ब्राह्मणेभ्यः प्रदातव्यमष्टषष्टिश्चवा पुनः। पञ्चाशद्वाथ षट्त्रिंशत् पञ्चविंशतिरप्यथ। ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने। वेदशब्दैश्चगान्धर्वैर्वाद्यैश्च विविधैः पुनः। कनकालङ्कृतां कृत्वाजले गामवतारयेत्। सामगाय च सा देया ब्राह्मणायविशाम्पते!। पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम्। ततो निःक्षिप्य मकरमत्स्यादींश्चैव सर्वशः। धृतां चतु-र्विधैर्विप्रैर्वेदवेदाङ्गपारगैः। महानदीजलोपेतां दध्य-क्षतसमन्विताम्। उत्तराभिमुखीं धेनुं जलमध्ये तुतारयेत्। आथर्वणेन स्नातां पुनर्गामेत्वथेतिं च। आपोहिष्ठेति मन्त्रेण क्षित्वागत्य च मण्डपम्। पूज-यित्वा सरस्तत्र बलिं दद्यात् समन्ततः। पुनर्दिनानिहोतव्यं चत्वारि मुनिसत्तमाः!। चतुर्थीकर्म कर्तव्यंदेया तत्रापि शक्तितः। दक्षिणा राजशार्दूल! वरुण-क्षमापणं ततः। कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानिच। ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत् पुनः। हेमपात्रीञ्च शय्याञ्च स्थापकाय निवेदयेत्। ततः सहस्रंविप्राणामथ वाष्टशतं तथा। भोजनीयं यथाशक्तिपञ्चाशद्वाथ विंशतिः। एवमेष पुराणेषु तडागविधि-रुच्यते। कूपवापीषु सर्वासु तथा पुष्करिणीषु च। एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव। मन्त्रतस्तु विशेषःस्यात् प्रसादीद्यानभूमिषु। अयन्त्वशक्ताबर्द्धेन विधि-र्दृष्टः स्वयम्भुवा। अल्पेष्वेकाग्निवत् कृत्वा वित्तशाठ्या-दृते नृणाम्। पावृट्काले स्थिते तोये ह्यग्निष्टीमफलंस्मृतम्। शरत्काले स्थितं यत् स्यात् तदुक्तफलदाय-[Page3206-a+ 38] कम्। वाजपेयातिरात्राभ्यां हमन्ते शिशिरे स्थितम्। अश्वमेधसमं प्राह वसन्तसमये स्थितम्। ग्रीष्मेऽपि तत्स्थितं तोयं राजसूयाद्विशिष्यते। एतान् महाराज!विशेषधर्मान् करोति योऽप्यागमशुद्धबुद्धिः। स यातिरुद्रालयामाशु पूतः कल्पाननेकान् दिवि मोदते च। अनेकलोकान् समहस्तपादीन् भुक्त्वा परार्द्धद्वयमङ्गनाभिः। सहैव विष्णोः परमम्पदं यत् प्राप्तोति तद्यागफलेनभूयः”। जलाशयखननारम्भनक्षत्रादि मु॰ चि॰ पी॰ उक्तं यथा
“मित्रार्कध्रुववासवाम्बुपमघातोयान्त्यपुष्येन्दुभिः पापै-र्हीनबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ। आप्येसर्वजलाशयस्य खननम्” मु॰ चि॰।
“मित्रोऽनुराधा अर्को हस्तः ध्रुवं रोहिण्युत्तरात्रयंवासवं धनिष्ठा अम्बुपः शततारका तोयं पूर्वाषाढाअन्त्यं रेवती पुष्यः इन्दुर्मृगः एतैर्नक्षत्रैस्त्रयोदशभिःसर्वेषां जलाशयानां वापीकूपतडागनाम्नां तोयाधाराणांखननं शुभमुक्तम् उक्तञ्च व्यवहारतत्त्वे
“आप्याम्बुपान्त्यपितृमित्रवसूत्तरार्ककेन्द्वीज्यभेषु खननं सलिलाश्रयाणा-मिति”। कः ब्रह्मा तद्देवताकत्वेनाभेदात् रोहिणी। अथ जलाशयखनने लग्नविचारः पापैः पापखगैर्बल-रहितैः सद्भिः, तनौ लग्ने सुरगुरौ वृहस्पतौ ज्ञे बुधेस्थिते सतीत्यर्थः लग्नात् खे दशमस्थाने भृगौ शुक्रे, आप्येजलचरराशौ विधौ सति जलाशयखेननं हितं उक्तञ्चरत्नमालायाम्
“लग्ने जीवे ज्ञेऽथ वा दुर्बलैश्च क्रूरैःशुक्रे चापि मेषुरणस्थे। आप्ये चन्द्रे सर्वतीयाश्रयाणा-मारम्भाः स्युः सिद्धये निर्विकल्पम्”। कश्यपेनाप्युक्तम्
“गुरौ ज्ञे वा लग्नगते शुक्रे कर्मगते, विधौ। आप्यभेजलकार्य्याणामारम्भः सिद्धिदः स्मृतः” इति। दीपिका-यान्तु विशेषः
“पुष्ये मित्रकरोत्तरस्ववरुणब्रह्माम्बुपि-त्र्येन्दुभिःशस्तेऽर्के शुभवारयोगतिथिषु क्रूरेष्ववीर्य्येषुच। पुष्टेन्दौ जलराशिगे दशमगे शुक्रे शुभांशोदयेप्रारम्भः सलिलाशयस्य शुभदोजीवेन्दुपुत्रोदये। स्वं ध-निष्ठा। अन्ये तु वापीकूपतडागानामाकृतिभेदात्प्रत्येकंभिन्नानि नक्षत्राण्युक्तानि। तत्र वापीखननमाहऋक्षोच्चयः
“स्वात्यश्विपुष्यहस्तेषु सर्वदा च पुनर्वसौ। रेवत्यां वारुणे चैव वापीकर्म प्रशस्यते”। कूपारम्भमाहश्रीपतिः
“हस्तः पुष्यो वासवं वारुणञ्च मैत्रं पित्र्यंत्रीणि चैवोत्तराणि। प्राजापत्यञ्चापि नक्षत्रमाहुः कूपा-[Page3206-b+ 38] रम्भे श्रेष्ठमाद्या मुनीन्द्राः”। तडागारम्भमाह वसिष्ठः
“मैत्रेन्दुपौष्णोत्तररोहिणीषु देवेज्यवारीश्वरवारिभेषु। प्रारम्भणं सर्वजलाशयानां कार्यं सितेन्द्वंशकवारलग्ने”। अत्र वापीकूपनक्षत्राणां पार्थक्येनाभिधानात् तडागा-रम्भार्थमिदं वचनमवसीयते बहुवचनमाश्रयाभिप्रायेणसर्वशब्दोपादानं छन्दःपरिपूरणार्थं तत्र कूपतडागनक्षत्रेषुसदृशनक्षत्रत्यागावशिष्टानां मेलने त्रयोदश नक्षत्राणिभवन्ति तत्र संक्षेप्तुकामेन व्यवहारतत्वकर्त्रा सर्वजला-शयानामारम्भे सामान्यतो जलाशयत्वसाधर्म्यादेतानित्रयोदश भान्युक्तानि तान्येव च ग्रन्थकर्त्रोक्तानि। तत्रवापीकूपतडागानां भेदो लोकप्रसिद्ध एव यत्तु पुनर्वसि-ष्ठेनोक्तं
“शशाङ्कतोयेशकरार्यमित्रध्रुवाम्बुपित्र्ये वसुरेवतीषु। उद्यानवाप्यादितडागकूपकार्याणि सिद्ध्यन्तिजलं ध्रुवं स्यात्”। तज्जीर्णोद्धारविषयं प्रागुक्तवाक्येप्रारम्भणपदोपादानान्न नूतनखननविषयमिति पुनरुक्तिपरिहारः। ” पी॰ धा॰। अधिकं जलाशयोत्सर्गशब्दे

३०

७५ पृष्ठादावुक्तम्। अत्रराहुसाम्मुख्यनिषेधः मु॰ चि॰ पी॰ उक्तो यथा
“देवालयेगेहविधौ जलाशये राहोर्मुखं शम्भुदिशो विलोमतः। मीनार्कसिंहार्कमृगार्कतस्त्रिभे खाते मुखात् पृष्ठविदिक्शुभा भवेत्”। मु॰ चि॰। (
“देवालये इति। अत्र यथासङ्ख्यं सम्बन्धः। देवा-लयप्रारम्भे राहोर्मुखं मीनार्कतस्त्रिराश्यवस्थिते सूर्य्येऐशानीतो विलोमतो विपरीतं विदिक्षु वायव्यादिषुराहोर्मुखं स्यात् यथा मीनमेषवृषराश्यवस्थिते सूर्य्येराहोर्मुखम् ऐशान्याम्। मिथुनकर्कटसिंहराश्यवस्थितेसूर्य्ये वायव्यां राहुमुखम्। कन्यातुलावृश्चिकस्थे सूर्य्येनैरृत्यां राहुमुखम्। धनुर्मकरकुम्भराश्यवस्थे सूर्य्येआग्नेय्यां राहोर्मुखम् इत्यर्थः। एवं गृहारम्भेऽपि सिं-हार्कतस्त्रिराश्यवस्थितेऽर्के विलोमतः ऐशान्यां राहुमु-खम्। वृश्चिकादित्रये वायव्यां कुम्भादित्रये नैरृत्याम्। वृषादित्रये आग्नेय्यां राहुमुखं स्यात्। जलाशयारम्भे-ऽपि मकरार्कतस्त्रिराश्यवस्थेऽर्के विलोमतः ऐशान्यांराहुमुखं स्यात्। मेषादितः त्रिभिर्वायव्याम्। कर्कादि-तस्त्रिभिर्नैऋत्याम्। तुलादितस्त्रिभिः आग्नेय्यां राहु-मुखं स्यादित्यर्थः। फलमाह खात इति। देवालया-दिविषयके खाते भूमिशोधने कर्तव्ये सति राहुमुखा-क्रान्तदिशः सकाशात् पृष्ठवर्तिनी दिक् शुभा भवेत् यथा[Page3207-a+ 38] देवालयविषये मीनादित्रिराशिस्थितसूर्य्यत्वेन ऐशान्यांराहुमुखम्। तत्पृष्ठविदिक् आग्नेयी तस्यां प्रथम-खातप्रारम्भः शुभद इत्यर्थः। मिथुनादिराशित्रयस्थेसूर्य्ये राहुमुखं वायव्यां तत्पृष्ठविदिगैशानी तस्यांखातारम्भः शुभः। एवं सर्वत्र। तथैव गृहविधौअपि राहुमुखं कस्यां दिश्यस्ति इत्यवधार्य तत्-पृष्ठविदिशि खातः शुभफल इत्यर्थः। यतः। सर्पेण विदिक् व्याप्ता। यथा। ऐशान्यां मुखम्। वायव्यामुदरम्। नैरृत्यां पुच्छम् आग्नेस्यां पृष्ठम्। अतः खाते आग्नेयी सम्यक्। एवमन्यत्राप्यूहनीयम्यदाह विश्वकर्मा
“ईशानतः सर्पति कालसर्पो विहायसृष्टिं गणयेद्विदिक्षु। शेषस्य वास्तोर्मुखमध्यपुच्छंत्रयं परित्यज्य खनेच्चतुर्थम्” इति। ज्योतिश्चिन्तामणौ
“वृषार्कादित्रिकं वेद्यां सिंहादि गणयेद्गृहे। देवालयेच मीनादि तडागे मकरादिषु”। तदारम्भतदुत्सर्गौ चसमयाशुद्धौ न कार्य्यौ कालाशुद्धिशब्दे तत्प्रमाणं दृ-श्यम्
“एतेनाखानि शाखानवनिवह हरित्पर्णपूर्णद्रुमालीव्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाग¦ m. (-गः)
1. A pond, a pool, deep enough for the growth of the lotus, &c. See the preceding.
2. A trap for catching deer. E. तड् to beat, affix आग, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडागः [taḍāgḥ] गम् [gam], गम् 1 A pond, deep pool, tank; स्फुटकमलोदर- खेलितखञ्जनयुगमिव शरदि तडागम् Gīt.11; Ms.4.23; Y.3. 237.

A tank.

A trap for catching deer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाग n. ( m. g. अर्धर्चा-दि)= डाकS3a1n3khGr2. v , 2 Mn. iv , vii ff. Ya1jn5. MBh. etc.

तडाग n. a trap L.

"https://sa.wiktionary.org/w/index.php?title=तडाग&oldid=499840" इत्यस्माद् प्रतिप्राप्तम्