णिक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिक्ष, चुम्बने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) निक्षति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिक्ष¦ चुम्बने भ्वा॰ पर॰ सक॰ सेट्। निक्षति प्रणिक्षति। कृत्सु वा णत्वमिति पाणिनिः। सर्वत्र वा णत्वम् मुग्ध॰
“निक्ष दर्भ सपत्नान् मे” अथ॰

१९ ।

२९ ।

१ आर्षगनपदयो-र्वात्यागः।
“याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पुष्टीः” अथ॰

९ ।

८ ।

१५
“प्रणिक्षिष्यति नो भूयः प्रनिन्द्या-स्मान् मधून्ययम्” भट्टिः।
“किमीदिनं प्रत्यञ्चमर्चिषाजातवेदो विनिक्ष्य” अथ॰

९ ।

३ ।

२५ वि + नाशने
“शिशीते शृङ्गे रक्षमे विनिक्षे” ऋ॰

५ ।

२ ।


“विनिक्षे नाशाय” भा॰ आर्षस्तङ्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिक्ष¦ r. 1st cl. (निक्षति प्रणिक्षति) To kiss: the change of the ण after a preposition is optional in the derivatives of this root. भ्वा-पर-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णिक्ष&oldid=393328" इत्यस्माद् प्रतिप्राप्तम्