औदयक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदयक m. pl. (fr. उद्-अय) , a school of astronomers (who reckoned the first motion of the planets from sunrise).

"https://sa.wiktionary.org/w/index.php?title=औदयक&oldid=253994" इत्यस्माद् प्रतिप्राप्तम्