लक्षहोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षहोम/ लक्ष--होम m. a partic. sacrifice offered to the planets AgP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the three forms of गृअहबलि; in addition to the procedure in the अयुतहोम, गरुड worship is added; fulfils all desires; if no specific benefits are wanted, it grants Brahmapada. M. ९३. 5, ८४-118; २३९. 1-१६.

"https://sa.wiktionary.org/w/index.php?title=लक्षहोम&oldid=436412" इत्यस्माद् प्रतिप्राप्तम्