छत्त्राकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राकम्, क्ली, (छत्त्रा इव कायतीति । कै + कः ।) किम्पाकुः । छत्त्रिका । इति प्रायश्चित्तविवेकः ॥ (यथा, मनुः । ५ । १९ । “छत्त्राकं विड्वराहञ्च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्बिजः ॥”)

"https://sa.wiktionary.org/w/index.php?title=छत्त्राकम्&oldid=134912" इत्यस्माद् प्रतिप्राप्तम्