शकुन्तिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तिका¦ f. (-का) A locust, a cricket. E. शकुन्त a bird, कन् aff. of comparison.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तिका [śakuntikā], 1 A bird; छद्मना परिददामि मृत्यवे सौनिको गृह- शकुन्तिकामिव U.1.45.

A kind of bird.

A locust, cricket.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तिका f. a female bird RV.

शकुन्तिका See. शकुन्तक.

"https://sa.wiktionary.org/w/index.php?title=शकुन्तिका&oldid=504746" इत्यस्माद् प्रतिप्राप्तम्