शंस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्यः, त्रि, (शंस + ण्यत् । “ईडवन्दवृशंसदुहां ण्यतः ।” ६ । १ । २१४ । इत्याद्युदात्तः ।) हिंस्यः । स्तुत्यः । शन्सधातोः घ्यण्प्रत्ययेन निष्पन्नमेतत् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्य¦ त्रि॰ शन्स--ण्यत्।

१ हिंस्ये

२ स्तुत्ये

३ वाच्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्य¦ mfn. (-स्यः-स्या-स्यं)
1. Desirable, to be wished.
2. Meritorious, to be praised. E. शस् to praise, &c., aff. ण्यत् or क्यप्; also शस्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्य [śaṃsya], a.

Loudly read; (Dānasāgara, Bibl. Ind. 274, Fasc.1, p.63).

Praiseworthy.

Desirable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्य mfn. to be recited RV.

शंस्य mfn. to be praised , praiseworthy ib.

शंस्य mfn. N. of अग्नि(in a formula) VS. TBr. Ka1tyS3r. Sch. ( m. the eastward sacrificial fire L. )

शंस्य mfn. to be wished for , desirable W.

"https://sa.wiktionary.org/w/index.php?title=शंस्य&oldid=305449" इत्यस्माद् प्रतिप्राप्तम्