चक्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिः, पुं, (करोतीति । कृ + “आदृगमहनजनः किकिनौ लिट् च ।” ३ । २ । १७१ । इति किन् । स च लिड्वत् ।) कर्त्ता । इति मुग्धबोधम् ॥ (यथा, ऋग्वेदे । १ । ९ । २ । “चक्रिं विश्वानि चक्रये ।” “चक्रये पुरुषार्थकरणशीलाय ॥” इति दया- नन्दकृतभाष्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रि¦ त्रि॰ कृ--कि द्वित्वम्। करणशीले
“चक्रिं विश्वानिचक्रये” ऋ॰

१ ।

९ ।

२ । विश्वानीत्यत्र कियोगे षष्ठीनिषेधात् कर्म्मणि द्वितीया।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रि¦ m. (-क्रिः) An agent, a maker, a doer. E. कृ to do, कि affix the root reduplicate and the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिः [cakriḥ] क्रुः [kruḥ], क्रुः m. A doer; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रि mfn. ( Pa1n2. 3-2 , 171 Va1rtt. 3 ) doing , effecting (with acc. ) , active RV.

चक्रि mfn. (or चक्रिन्?)N. of a man Pravar. vii , 9 (See. उरु-चक्रि.)

"https://sa.wiktionary.org/w/index.php?title=चक्रि&oldid=352720" इत्यस्माद् प्रतिप्राप्तम्